B 122-6 Jñānārṇavatantra

Template:IP

Manuscript culture infobox

Filmed in: B 122/6
Title: Jñānārṇavatantra
Dimensions: 26 x 7.5 cm x 117 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4772
Remarks:


Reel No. B 122/6

Inventory No. 27561

Title Jñānārṇavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 26.0 x 7.5 cm

Binding Hole

Folios 117

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4772

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

śrītripurasundaryyai namaḥ ||

|| śrīdevyūvāca ||

gaṇeśanandicandeśasurendraparivāritaḥ (!) |
jagadvandya gaṇādhīśa, kiṃ tvayā japyate sadā || 1 ||

akṣamāleti kiṃ nāma saṃśayo me hṛdisthitaḥ |
śabdātītaṃ paraṃvrahma tvam eva paramārthavit || 2 ||

kathayānaṃda niṣyanda sāndramāna sa niścayāt ||

|| śrī īśvara uvāca ||

kathayāmi varārohe yanmayā japyate sadā || 3 || (fol. 1r1–3)

End

svarṇṇālaṃṅkāravarṇṇaiś (!) ca nānādhanasamuccayaiḥ |
tvat prasādāt pavitrañ ca dhārayet tadanantaraṃ ||

tadaṅgahomaṃ nirvvṛtya pavitreṇa samarccayet |
kumārīpūjanaṃ kuryyāt tatas taduttamāṃ gaṇā (!) ||

yogiṇyo yogiṇaś caiva vrāhmaṇā vividhā gaṇā |
pūjayet parameśāni yadicchot (!) siddhim ātmanaḥ || (fol. 117r2–5)

Colophon

|| iti śrījñānārṇṇave nityātantre pavitrāropaṇaṃnāma caturvviṃśatimaḥ paṭalaḥ ||    || ○ ||
samvat 780 jyeṣṭhaśuklapañcamī maghanakṣatre harṣaṇayoge ādivāsare likhita (!) saṃpūrṇṇa (!) śubhaṃ bhūyāt || (fol. 117r5–7)

Microfilm Details

Reel No. B 122/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 06-09-2005