B 122-6 Jñānārṇavatantra
Manuscript culture infobox
Filmed in: B 122/6
Title: Jñānārṇavatantra
Dimensions: 26 x 7.5 cm x 117 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4772
Remarks:
Reel No. B 122/6
Inventory No. 27561
Title Jñānārṇavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 26.0 x 7.5 cm
Binding Hole
Folios 117
Lines per Folio 6
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4772
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya ||
śrītripurasundaryyai namaḥ ||
|| śrīdevyūvāca ||
gaṇeśanandicandeśasurendraparivāritaḥ (!) |
jagadvandya gaṇādhīśa, kiṃ tvayā japyate sadā || 1 ||
akṣamāleti kiṃ nāma saṃśayo me hṛdisthitaḥ |
śabdātītaṃ paraṃvrahma tvam eva paramārthavit || 2 ||
kathayānaṃda niṣyanda sāndramāna sa niścayāt ||
|| śrī īśvara uvāca ||
kathayāmi varārohe yanmayā japyate sadā || 3 || (fol. 1r1–3)
End
svarṇṇālaṃṅkāravarṇṇaiś (!) ca nānādhanasamuccayaiḥ |
tvat prasādāt pavitrañ ca dhārayet tadanantaraṃ ||
tadaṅgahomaṃ nirvvṛtya pavitreṇa samarccayet |
kumārīpūjanaṃ kuryyāt tatas taduttamāṃ gaṇā (!) ||
yogiṇyo yogiṇaś caiva vrāhmaṇā vividhā gaṇā |
pūjayet parameśāni yadicchot (!) siddhim ātmanaḥ || (fol. 117r2–5)
Colophon
|| iti śrījñānārṇṇave nityātantre pavitrāropaṇaṃnāma caturvviṃśatimaḥ paṭalaḥ || || ○ ||
samvat 780 jyeṣṭhaśuklapañcamī maghanakṣatre harṣaṇayoge ādivāsare likhita (!) saṃpūrṇṇa (!) śubhaṃ bhūyāt || (fol. 117r5–7)
Microfilm Details
Reel No. B 122/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 06-09-2005